________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी,
नपदेश- तद् दृष्ट्वा सागरचंडेय चिंतितं कृत्रिमोऽयं देहसंबंधो यत्प्रातर्विलोक्यते तन मध्याह्ने, यन्म-
TA ध्याह्ने तन्न निशायां, विनश्यति प्रतिक्षणं, कीयते चायुर्वायुविधूतपत्रसदृशं, यउक्तं-आदि॥२॥ त्यस्य गतागतैरहरहः संकोयते जीवितं । व्यापारैर्बहुकार्यन्नारगुरुन्निः कालो न विज्ञायते ॥
दृष्ट्वा जन्मजरा विपत्तिमरणं त्रासश्च नोत्पद्यते । पीत्वा मोहमयी प्रमादमदिरामुन्मत्तन्नूतं जगत् ॥१॥ इत्यादि संविग्नचित्तो राज्यपराङ्मुखोऽपि, विमात्रा मम सुतोऽधुना राज्यन्नारोहनाऽसमर्थस्ततो गृहाणेमां राज्यधुर मिति बलात्कारेण सागरचंशे राज्ये स्थापितो वि. रक्तमनसा राज्यं पालयति; क्रमेण ऋद्ध्या यशोनिचोजितं तं दृष्ट्वा विमात्रा धर्मनायतेस्म, सा प्रतिदिनमीयां करोति, उलमन्वेषयति च.
एकदा क्रीमार्थ वनं गताय राझे तन्मात्रा मोदको दास्या हस्ते प्रेषितो, गचंती तां दासीमाहूय विमात्रा पृष्टं किमेतदिति ? तयोक्तं नृपाथै मोदकं गृहीत्वा गामि, तयोक्तं विलो- कयामि कीदृशोऽयं ! तयापि दत्तः, तं विषमिश्रकरेण सम्यक् स्पृष्ट्वा पश्चादर्पितः, तं गृही. त्वा सापि नृपांतिकमागता, पुरतो मुमोच, गृहीतो नृपेणापि हृन्मोदकोऽसौ मोदकः, तदेव
॥२०॥
For Private And Personal