________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
॥२१॥
सरे पुरतः करयोजनपूर्वकं स्थितौ विमातृको दृष्ट्वा, स्नेहवशेन लघुवयसाविमौ मुक्त्वा नो- मालाटी. चितं मम मोदकनोजनमिति विमृश्य मोदको विनज्योत्नयोर्दनः, स्वयं च न नहितः, तावता तौ विषप्रयोगेण भूमौ पतितौ, दृष्ट्वा सोऽतीवविषप्लो, मणिमंत्रादिप्रयोगेण च तौ निविषौ कृतौ. दासीमुखात् दस्तस्पर्शेन विषप्रयोग विज्ञाय समागत्य स विमातुरेवमुपालनतेस्म. धिक् त्वां! पूर्वं दीयमानमपि राज्यं त्वया नांगीकृतं, सांप्रतमेतदकार्यं कृतं! धिग् नारीणां विलसितं! यउक्तं नितंविन्यः पतिं पुत्रं । पितरं भ्रातरं सुतं ॥ आरोपयंत्यकार्येऽपि ।। उर्वृत्ताः प्राणसंशये ॥ १ ॥ अथ सृतमनेन दुर्गतिनिबंधनेन राज्येनेति विचिंत्य तदीयसूनवे गुणचंशय राज्यं दत्वा दीदां गृहीत्वा स नग्रविहारं कुर्वन् श्रुतपारगो जा
तः, एकदोजयिनीपुरादागतेन केनापि साधुना सागरचंशय कथितं नो स्वामिन् नज्जयिन्यां। । त्वदीयभ्रातृव्यः पुरोहितपुत्रश्च धावपि मिलित्वा साधूनां महतीमवहीलनां कुरुतः, किं बहु ॥ २१ ॥ कथ्यते ? तत् श्रुत्वा गुर्वाज्ञां गृहीत्वा तत्प्रतिबोधार्थ स उज्जयिन्यामागतः, यत्र राजसुतपुरोहितपुत्रौ तिष्टतस्तत्रागत्योच्चैःस्वरेण तेन धर्मलानो दत्तः, तत् श्रुत्वा हृष्टौ तौ ' आगलवो
For Private And Personal