________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥१ए॥
जरे, तत्तुल्यो यः स्त्रीलोकस्तस्माहीता इत्यर्थः, 'लोए ' लोकमध्ये 'तिरकंमि इति' ती- णेऽसिपंजरे खजपंजरे, तस्मानीता इत्यर्थः, सिंहा श्व पंजरगताः काष्टपंजरगताः, यथा सुन्नटखजपंजरनीताः सिंहाः काष्टपंजरे वसंति, तथा साधवोऽपि विषयरूपपंजरे स्त्रीलोकानीतास्तपःपंजरे वसंतीत्यर्थः, गुर्वाज्ञां गृहीत्वा स्थूलिनदृष्टांतेन ॥ ६ ॥
॥ मूलम् ॥-जो कुण अप्पमाणं । गुरुवयणं न य लहेश नवएसं ॥ सो पन्ना तह सोअ । नवकोसघरे जह तवस्सी ॥ ६१ ॥ व्याख्या- जो कुण इति' यः करोत्यात्ममानमात्मनोऽहंकारं, गुरुवचनं च न ' लहेत्ति' न प्रतिपद्यते, नुपदेशमाझा न प्रतिपद्यते, स पुमान् पश्चात्तह ति तथा : सोअति ' शोचं करोति, यथोपकोशागृहे कोशानगिनी
गृहे गुर्वाज्ञां विना समागतस्तपस्वी सिंहगुहावासी शोचं प्राप्तस्तथेत्यर्थः ॥ ६१ ॥ अत्र त. का संबंधो निरूप्यते
एकवार पाडलीपुरे श्रीसंनूतिविजयाचार्य शिष्यस्थूलिनशेपरिधृतामर्षः सिंहगुहावासी नामा साधुहितीयचतुर्मासके, कोशात्नगिन्युपकोशानाम्नी, तहे स्थातुं गुरुपार्श्वे आज्ञा मा.
॥रए६॥
For Private And Personal