________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
मालाटी.
गितवान्. गुरुन्निरयोग्यतां ज्ञात्वाऽाझा न दत्ता. गुरुन्निरुक्तं हे महानुनाव तत्र नवतां चा- रित्रं न स्थास्यति, एवं गुरुवारितोऽपि स तत्र गतः, चतुर्मासकस्थित्यर्थं च याचना कृता, मम तादृक् स्यानं समर्पय ? तयापि तदर्पितं, पश्चाद् ज्ञातं यदयं श्रीस्थूलिनशेपरि मत्सरं धृत्वा समागतोऽस्ति. अतोऽस्य दर्शयामि सम्यक् स्थूलिन्नश्गुणाकारणं फलमिति विचिं त्य सा रात्रौ सकलशंगारोपजीवितपंचवाणा विकसितपद्मलोचना रणन्मणिनूपुरा कटितटा. र्पितकूजन्मेखला चर्विततांबूला मधुरध्वनिविनिर्जितकोकिलस्वरा हावादि दर्शयंती मुनेः पुरतः समागता, कटाक्षान् विक्षेपयंती अंगमोटनं कुर्वती तां मृगलोचनां दृष्ट्वा मुनेः सुस्थिरमपि मनो विवशं बनव. अहो! उर्जयः कामविकारः! यमुक्तं-विकलयति कलाकुशलं । हसति शुचिं पंमितं विडंबयति ॥ अवरयति धीरपुरुवं । करोन मकरध्वजो देवः॥१॥ तयाच-मातंगकुंन्नदलने भुवि संति शूराः । केचित्प्रचंड मृगराजवधेऽपि ददाः ॥ किं तु ब्रवीमि बलिनां पुरतः प्रसह्य ॥ कंदर्पदर्पदलने विरला मनुष्याः ॥१॥
तदा तेन पंचबाणपरवशेन कामनोगप्रार्थना कृता, नपकोशयोक्तं, निर्धने नास्माकमा.
॥१५॥
For Private And Personal