________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
माल
रए॥
दरो धनमानय ? पश्चाद्यशेचते तत्कुरु इति श्रुत्वा धनार्जनोपायं विचारयता तेन चिंतितमु तरस्यां दिशि नेपालदेशाधिपोऽपूर्वसाधवे लकमूख्यं रत्नकंबलमर्पयति तत्र गत्वा तदानीयाऽनया साई विषयसेवया मनोऽनीष्टं पूरयामीति विचार्य स महति वर्षाकाले वर्षति घनमं मले नेपालंप्रति चलितः, बडून जीवानुपमईयन कष्टं सहमानः कियन्निीदैनैर्नेपालमागत्य ते. नाशीर्वादपूर्वकं राझोऽग्रे कंबलं मार्गितं. तेनापि तदत्तं, तगृहीत्वा चलितो मार्गे चौरैस्तदु.
ब्लूसितं इितीयवारं तत्र गतस्तहितेन नृपेण पुनः कंबलं दत्तं, तो क्षिप्त्वा गुप्तं - गृहीत्वा गृछन् पट्यां शुकेन चौराणां निवेदनातैरागत्य स वेष्टितः, करितं च दर्शय लक- मौल्यं कंबलं ? तेनोक्तं मत्पार्श्वे किमपि नास्ति, चैरिरुक्तमस्मदीयोऽयं शुको मृषा न वक्ति,
सत्यं वद ? वयं न गृहीष्यामः, तेनापि सत्यमुक्तं, निक्षुकत्वान्मुक्तः, क्रमेण स पामलीपुरमागतः, कंवलं तेनोपकोशायै समर्पितं. तयापि स्वपादांनोजरजःप्रमार्जनं विधाय तरतोऽ- शुचिप्रदेशे क्षिप्तं, साधुनोक्तं किमिदं कृतं ? निर्जाग्यवति उर्लनं चैतनं, तत् श्रुत्वा तयोक्तं त्वत्तोऽपि कोऽपरो नि ग्यशेखरः ? मया तु लदमूल्यं कंबलमशुचौ हितं, त्वया तु अमू
१ए
For Private And Personal