________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटो.
॥३॥
गतः, महती सेनां मेलयित्वा त्रिलक्षपुत्रपरिवृतः सोमयशानामानं स्वपुत्र सेनापति स्थापयि- त्वा स महता दलेन निर्गतः, नन्नयमपि सैन्यं सन्मुखं मिलितं, नन्नयोरपि सैन्ययोश्चतुरशीतिसहस्राणि रणतूर्याणां निनादैरीणां नांकारैनिस्वनानां निर्घो षैः कर्णयोः पतितः शब्दो.
ऽपि न श्रूयते, नन्नटै रणभुवि विकटैाहिताने कसंघट्टैर्मर्दितपंचानननटैविस्तारितयशःपटैनम टैर्युइमारब्धं, महान् वीरध्वनिरनत्, शब्दातमयं जगजातं.
'एके वै हन्यमाना रणभुवि सुन्नटा जीवशेषाः पतंति । ह्ये के मूर्ग प्रपन्नाः स्युरपि च पुनरुन्मूर्छिता वै पतंति ॥ मुंचंत्येकेट्टहासानिजपतिकृतसन्मानमाद्यं प्रसादं । स्मृत्वा धावंति मार्गे जितसमरनयाः प्रौढिवंतो हि नक्त्या ॥१॥ एवं महति युद्ध केचिनटा गजघटां चरणे गृहीत्वा नन्नसि भ्रामयंति; केचिऽवलंतो नटान नूमौ पातयंति, केचित्सिंहनादं कुति, केचिद्भुजास्फोटेन वैरिहृदयं विदारयंति, एवं स्वामिना संझया हकारितं नटैरुत्कटं र-
मारब्धं, यउक्तं-राजा तुष्टोऽपि नृत्यानां । मानमात्रं प्रयच्छति ॥ ते तु सन्मानमात्रेण । प्राणैरप्युपकुर्वते ॥ १॥ मित्रं मित्राय वक्ति कातरो मा नव ? रणे नन्नयथा सौख्यं, जिते
॥
For Private And Personal