________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटी.
॥२॥
तः सन शनैः शनैरपससार. पश्चालित्वा इतमानो नूत्वा रथमारुह्य निर्गवतिस्म.
बहलीदेशं विलोकयन लोकवाक्यानि शुश्राव, अहो कियन्मात्रं नरतः! यदस्मत्स्वा. मिना लाई युइं कर्तुं वांगति, परमेतत्समानः कोऽपि मूखों नास्ति, येन सुप्तसिंहोछापनं - तमिति लोकानां वाक्यानि शृण्वन सुवेगो विस्मयं प्राप, अहो ! यद्देश निवासिनो लोका अप्येवं शौर्य रदंति तत्खलु स्वामिप्रन्नावोऽयं, न त्वेषां प्रनावः, नरतेन किमिदं कृतं? असमंजसमेतत्कृतं, इति विचारयन् कियन्निदिनैलोंकान नापयन् सोऽयोध्यां पुरीं प्राप. नरताय
तेन सर्वमपि निवेदितं, स त्वदीयोऽनुजस्त्वां तृणवन्मन्यते. किं बहुनेति दूतवाक्यं श्रुत्वा सअ सैन्यो नरतस्तंप्रति चचाल, महती जरतसेना चलिता, दिक्चक्रं चलितं यदुक्तं सैन्यस्वरूपं
-दिकचक्रं चलितं नयाजलनिधिर्जातो महाव्याकुलः । पाताले चकितो भुजंगमपतिः कोगोधराः कंपिताः ॥'ब्रांता सा पृथिवी महाविषधराः वेझ वमत्युत्कटं । वृत्तं सर्वमनेकधा - दलपतेरेवं चमूनिर्गमे ।। १ ।। अष्टादशकोटीप्रमिताश्ववारं दलं मेलयित्वा नरतः स्वदस्तिरत्न
मारुह्य बाहुबलिजयाय निर्गतः, कियनिर्दिनैवहलीदेशं प्राप्तः, बाहुबलिनापि श्रुतं नरतः समा
॥ ७ ॥
For Private And Personal