________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ८४ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
सति इह लोके सौख्यं मृते सति सुरवलनालिंगनादिजनितं सौख्यं लभ्यते तथा चोक्तं-जिते च लभ्यते लक्ष्मी मृते चापि सुरांगना ॥ कण विध्वंसिनी काया । का चिंता मरणे रणे ॥ १ ॥ एवं युद्धे जायमाने द्वादश वर्षाणि व्यतीतानि किमपि सैन्यं न पश्चाइलितं; एतस्मिन्नवसरे देवानां कोटयो युद्धविलोकनार्थ नजोमंडल मार्गे लागताः, सौधर्मैलांगत्य चिंति
विषमा कर्मणां गतिः ! यत्सोदरावपि राज्यलवनिमित्तं मनुष्याणां कोटिं विघट्टयतः, अहोऽहं तत्र गत्वा युद्धं निवारयामीति बुद्ध्या लागत्य जरताय निवेदितं, जो षट्खाधिपते ! किंकरीता नेकनूमिपते हे प्रनो किमिदमारब्धं त्वया ? हेलया किं जगत्संहरणं करोषि ? श्रीषण या चिरकालं पालिता, तां प्रजां किं संहरसि ? सुपुत्रस्य तवैतदाचरणं न घटते यत्पित्राचरितं तत्पुत्रेणाप्याचरितव्यं; इत्यपसर लोकसंदरणात्. जरतेनोक्तं तातनक्तैर्नवन्निर्ययुक्तं तत्सत्यं, ग्रहमपि जानामि, परं किं करोमि? चक्रमायुधशालायां नाडागएकवारं यदि समीपेऽयं समागच्छति तदाऽन्यत्किमपि मम कृत्यं नास्ति, अस्य राज्येन मम कृत्यं नास्ति, तो गत्वा तमेव मदनुजं कथयध्वं ? इति भरतवाक्यं श्रुत्वा श
For Private And Personal
मालाटी.
॥ ८४ ॥