________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
॥
५॥
को बाहुबलिपार्श्वे गतः, बाहुबलिना महती नक्तिः कृता, नक्तं च स्वामिनादिश्यतां किमा- मालाटी. गमनप्रयोजनं ? इदेणोक्तं तवैतन्त्र घटते यत्पितृतुल्येन वृत्रात्रा साई युइं करोपि. अतस्तंशु गत्वा नमस्वापराधं च कामय? लोकसंहरणादपसर? बाहुबलिनोक्तमेतस्यैवायं दोषः, के. नात्राइतोऽयं नरतः? किमर्थमत्रागतः? अतृप्तस्यैतस्य लज्जा नास्ति, सर्वेषां बंधूनां राज्यानि गृहीत्वा मदीयं राज्यं गृहीतुमयमागतोऽस्ति; परंत्वनेन न झातं, यन्नहि सर्वेषु विलेषु मूषका एव, अतोऽहं नापसरामि, मानहानेः प्राणहानिरेव वरं, तथा चोक्तं
अधमा धनमिति । धनमानौ च मध्यमाः ॥ नत्तमा मानमिति । मानो हि महतां धनं ॥१॥ वरं प्राणपरित्यागो। मा मानपरिखंमनं ॥ मृत्योस्तत्वणिका पीमा । मा. नख दिने दिने ॥२॥इति बाहुबलेनैश्चयिकं वचः श्रुत्वा इंश्योक्तं, एवं चेनिश्चयस्तर्हि क्षज्यामेव बंधुन्यां इंघ्युइं विधेयं, किमर्थं लोकसंहारोऽयं ? पंचयुक्षनि स्थापितानि, वष्टियुः ॥ ५ ॥ वाग्युःई, बाहुयुःई, मुष्टियुइं दंडयुइं चेति. नरतेनापि तान्यंगीकृतानि, हौ बांधवौ सैन्यं मु. क्त्वा सन्मुखमागतो. प्रथमं दृग्युइं प्रारब्धं, दृष्ट्या दृष्टौ मिलितायां सत्यां प्रथमं चक्रिनयने
CD
For Private And Personal