________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटो,
नपदेश त्रये प्रतिबझा आसक्ताः, संयमकरणं षड्जीवनिकायरक्षाकरणं, तस्योद्यमे नद्यमविषये सी
Ko दंतः शिथिलाः, एतादृशा गणान्निर्गत्य गणाबहिय हिंडंति स्वेच्छया विचरंति, पश्चात्प्रमाद॥५६॥ रूपेऽरण्येऽटव्यां परिभ्रमति ॥ २२ ॥
॥ मूलम् ॥-नाणाहिन वरतरं । हीणोवि हु पवयणं पन्नावतो ॥ न य उक्करं करंतो। सुवि अप्पागमो पुरिसो ॥ २३ ॥ व्याख्या-नाणादिन इति' ज्ञानेनाधिकः पूर्णो ज्ञा. नाधिको वरतरं श्रेष्टः, हीनोऽपि चारित्रक्रियाहीनोऽपि हु निश्चितं प्रवचनं जिनशासनं प्रना. वयन, एतादृशः क्रियाहीनोऽपि ज्ञानी श्रेष्ट इत्यर्थः, ' न य इति' न च श्रेष्टो फुकरं मा. सकपणादि कुर्वन् सम्यक्प्रकारेण 'अप्पागमोति' अल्पश्रुतः पुरुषः क्रियावानपि झानही. नो न श्रेष्ट इत्यर्थः ॥ २३ ॥
॥ मूलम् ॥-नाणाहियस्त नाणं । पुजश् नाणापवत्तए चरणं ॥ जस्स पुण हुऊ - कंपि । नहि तस्स पुजए काई ॥ २४ ॥ व्याख्या- नाणाहियस्सत्ति' ज्ञानाधिकस्य झानपूर्णस्य पुरुषस्य ज्ञानं पूज्यते, कथं ? यतो ज्ञानाच्चारित्रं प्रवर्तते, यस्य पुरुषस्य झ्यो
॥५६॥
For Private And Personal