________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी.
नुपदेश- नचारित्रयोर्मध्ये एकमपि नास्ति, तस्य पुरुषस्य किं पूज्यते ? किं पूजयितुं योग्यं ? अपि तु
K न किमपीत्यर्थः ॥ २४॥ ॥५२॥ ॥ मूलम् ।।-नाणं चरित्तहीणं । लिंगग्गहणं च देसणविहीणं ॥ संजमहीणं च तवं ।
जो चरइ निरवयं तस्स ॥ २५ ॥ व्याख्या-' नाणं इति ' ज्ञानं मत्यादि चारित्रहीनं चरति यः, लिंगग्रहणं वेषधारणं च तदर्शनविहीनं चरति, च पुनर्यः संयमहीनं षट्कायरकारूपचारित्रहीनं तपः समाचरति, एतत्सर्वमपि मोक्षसाधनं तस्य पुरुषस्य निरर्थकं निष्फलमित्यर्थः ॥ २५ ॥
॥ मलम् ।।-जहा खरो चंदणनारवाही। जारस्त नागीन हु चंदणस्स ॥ एवं खु नाणी चरणेण हीणो । नाणस्त नागी न हु सुग्गईए ॥ २६ ॥ व्याख्या-'जहा इति' य. थेति दृष्टांते खरो रासन्नश्चंदनन्नारं वहतीत्येवंशीलो नारवाहनस्यैव नोक्ता वित्नागी नवति, न नवति हु इत्यलंकारे चंदनस्य चंदनपरिमलग्रहणस्य, एवममुना प्रकारेण 'खु इति ' निचितं झान्यपि ज्ञानवानपि चारित्रेण हीनो रहितो ज्ञानस्यैव केवलं नागी संवित्नागी नव
॥५
॥
For Private And Personal