________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटो.
मुपदेश- ति, न तु सुगतर्मोदरूपायाः संविन्नागी नवति. अतः क्रियायुक्तं ज्ञान वरमित्यर्थः ॥ २६ ॥
॥ मूलम् ॥-संपागमपडिसेवी । काएसु वएसु जो न नजम ॥ पवयणपामणपरमो ॥५॥ । सम्मत्तं कोमलं तस्स ॥ ७ ॥ व्याख्या- संपागड इति' संप्रकटं लोकसमदं प्रति
सेवते निषिमाचरतीत्येवंशीलः, 'काएसुत्ति' षट्कायपालनेषु वएसुत्ति' पंचमहाव्रतरकणेषु यो 'न नजमति' नोद्यमं करोति, प्रमादं सेवते इत्यर्थः, प्रवचनस्य श्रीजिनशासनस्य पातनं लघुताकरणं, तस्मिन् परमस्तत्परः, य एतादृशस्तस्य सम्यक्त्वं कोमलमसारं बोधव्यं, अर्थात्तस्य मिथ्यात्वमित्यर्थः ॥ २७॥
॥ मूलम् ||-चरणकरणपरिहीणो । जवि तवं चर सुदु अश्गुरुग्रं ॥ सो तिल्लं च किणंतो । कसियबुझो मुणेयवो ॥ २० ॥ व्याख्या-'चरण इति ' चरणं महाव्रताद्याचर.
णं, करणमाहारशुद्ध्यादिकं, तान्यां परिहीनो रहित एतादृशः पुमान यद्यपि 'सुषु इति * अतिशयेनातिगुरुकमतिमहत्तपश्चरति तपः करोति, तथापि स पुमान् ‘तिवं इति ' ति.
लानर्पयित्वा तैलं गृह्णन् बस्तिलान दारयति. 'कंसियनि' आदर्शन ददन गृह्णन् वा, प्रा.
॥५
॥
For Private And Personal