________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी.
उपदेश- दर्शपृष्टेन तिलान ददाति, समेनादर्शेन च तैलं गृह्णाति, तदा स बहून तिलान दारयति. अ-
पत्र 'बुद्दो इति' बोग्रामवासी मूर्खस्तस्य दृष्टांतो ज्ञेयः, यथा तेन स्वल्पतैललानेन बहुति॥५॥ ला हारिताः, तथा स्वल्पेनापि चारित्रशैथिल्येन बह्वपि तपो हारयतीत्यर्थः ॥ २॥
॥ मूलम् ॥-उजीवनिकायमहत्व-याण परिपालणाए जश्धम्मो ॥ ज पुण तान रकर । नणाहि को नाम सो धम्मो ॥ ॥ व्याख्या-'उजीवनिकाय इति' बम्जीवनिकायानां पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाणां, महाव्रतानां प्राणातिपातविरमणादीनां या प्रतिपालना सम्यग्रहणं, तेनैव यतिधर्मः साधुधर्मो नवति. यदि पुनस्तानि जीवनिका. यमहाव्रतानि न रक्षति, न पालयति, तदा हे शिष्य त्वं नणाहि कथय? नामेति कोमलामं. त्रणे, स को धर्मः ? अपितु न कोऽपीत्यर्थः ॥ २० ॥
॥ मूलम् ॥-जीवनिकायदया-विवन्जिन नेव दिस्किन न गीही ॥ जश्वम्मान चुक्को। चुक्कर गिहिदाणधम्मान ॥ ३० ॥ व्याख्या- जीव इति ' षड्जीवनिकायदयारहितो वे षधारी, नैव दीक्षितः साधुः कथ्यते, नैव गृही गृहस्थः कथ्यते मस्तकमुमत्वात्. यतिधर्मात्
॥५श्णा
५७
For Private And Personal