________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटो,
नपदेश चुक्को इति ' भ्रष्टः सन्, गृहिणां दानधर्मादपि चुक्कात्ति' ब्रटो नवति. यतस्तदानं शु
संयमवतां न कल्पते. ॥ ३० ॥ ॥५३॥
॥मूलम् ॥-सवानगे जह कोई । अमच्चो नरवश्स्स चित्तणं ॥ सेआणाहरणे पाव। वहबंधणदत्वहरणं च ॥ ३१ ॥ व्याख्या—' सबानगे इति' यथा कोऽपि कश्चिदमात्यः प्रधानो नरपते राज्ञः सर्वानायोगानधिकारव्यापारान् ‘घित्तूणं इति' पूर्व गृहीत्वा पश्चाशज्ञ आ
झाहरणे कदाचिउल्लंघिते सति प्राप्नोति, वधो लकुटादिना मारणं, बंधनं शृंखलादिना, च्यSढरणं सर्वस्यापहारः, चकारान्मरणमपि, आझालंगकारित्वात् ॥ ३१ ॥
॥ मूलम् ॥ तह उकायमहत्वय-सवनिवित्तीन गिह्निकण जई ।। एगमवि विराहतो अमच्चरमो हण बोहि ॥ ३२ ॥ व्याख्या— तह इति' तथा तेन दृष्टांतेन षटकाया म. हाव्रतानि च, तेषां सर्व निवृत्तीः सर्वप्रत्याख्यानानि नियमान 'गिह्निकण इति ' गृहीत्वा य- तिः साधुस्तेषां मध्ये एकमपि जीवकायं, अवैकमपि व्रतं विराधयन् अमर्त्यराइस्तीकर.
त्य बोधिं तदर्पितां बोधि हंति नाशयति, जिननृपाशानंगे बोधिनाशेऽनंतसंसारित्वमित्यर्थ
॥५३॥
For Private And Personal