SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो, नपदेश चुक्को इति ' भ्रष्टः सन्, गृहिणां दानधर्मादपि चुक्कात्ति' ब्रटो नवति. यतस्तदानं शु संयमवतां न कल्पते. ॥ ३० ॥ ॥५३॥ ॥मूलम् ॥-सवानगे जह कोई । अमच्चो नरवश्स्स चित्तणं ॥ सेआणाहरणे पाव। वहबंधणदत्वहरणं च ॥ ३१ ॥ व्याख्या—' सबानगे इति' यथा कोऽपि कश्चिदमात्यः प्रधानो नरपते राज्ञः सर्वानायोगानधिकारव्यापारान् ‘घित्तूणं इति' पूर्व गृहीत्वा पश्चाशज्ञ आ झाहरणे कदाचिउल्लंघिते सति प्राप्नोति, वधो लकुटादिना मारणं, बंधनं शृंखलादिना, च्यSढरणं सर्वस्यापहारः, चकारान्मरणमपि, आझालंगकारित्वात् ॥ ३१ ॥ ॥ मूलम् ॥ तह उकायमहत्वय-सवनिवित्तीन गिह्निकण जई ।। एगमवि विराहतो अमच्चरमो हण बोहि ॥ ३२ ॥ व्याख्या— तह इति' तथा तेन दृष्टांतेन षटकाया म. हाव्रतानि च, तेषां सर्व निवृत्तीः सर्वप्रत्याख्यानानि नियमान 'गिह्निकण इति ' गृहीत्वा य- तिः साधुस्तेषां मध्ये एकमपि जीवकायं, अवैकमपि व्रतं विराधयन् अमर्त्यराइस्तीकर. त्य बोधिं तदर्पितां बोधि हंति नाशयति, जिननृपाशानंगे बोधिनाशेऽनंतसंसारित्वमित्यर्थ ॥५३॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy