________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
मालाटी,
नपदेश- स्तांत्रिका यांत्रिकाच तेन पृष्टाः, परंतु केनापि प्रकारेण पुत्रो न जातः, यदुक्तं-प्राप्तव्यो नि-
K यतिबलाश्रयेण योऽयः। सोऽवश्यं नवति नृणां शुन्नोऽशुन्नो वा॥ नूतानां महति कृतेऽपि हि ॥ एए॥ प्रयत्ने । नाऽनाव्यं नवति न नाविनोऽस्ति नाशः ॥ १ ॥ राजा वाईकत्वं प्राप्तः, एतस्मिन्न.
वसरे कोऽपि जीवः पट्टराझ्याः कुक्षौ पुत्रत्वेनोत्पन्नः, पुत्रमुखमदृष्ट्वैव राजा परलोकं प्राप्तः, सर्वेऽपि पौरजनाः मिलिताः, किं नविष्यति ! अपुत्रस्य राज्यं कथं स्थास्यति ! एवं सर्वेऽपि पुरवासिनो लोकाः शोकाकुलाः संजाताः।
तस्मिन्नवसरे वैरिनिः श्रुतं यत्संबाधनोऽपुत्रो मृत इति ते सर्वेऽपि वैरिणो मिलिताः, एकीनूय विचारं कृत्वा महतीं घाटी मेलयित्वा सर्वेऽपि सज्जा अन्नूवन. वाणारस्या नपरि च. खिताः, सर्वेऽपि लोकास्वस्ता व्यं निजगृहानिष्कासयामासुः, तदवसरे तैरिनिः कस्मै चि. नैमित्तिकाय पृष्टं अस्माकं जयो नविष्यति वा न वा? तदा नैमित्तिकेन लग्नवलमालोक्यो तं यूयं मिलित्वा जयवांउया तत्र प्रयाणां कुरुथ, परंतु संबाधनराज्ञः पट्टराझ्या नदरस्थगर्नमाहात्म्येन नवतां मुखलंगो लविष्यति, परंतु जयो न नविष्यतीति श्रुत्वा सर्वेऽपि वै.
॥५॥
For Private And Personal