________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
मालाटी.
॥॥
रूपवतीनां महासौंदर्यसहितानां ॥१७॥
॥मूलम् ॥-तहवि य राययसीरी। उल्लदंती न ताश्या ताहिं । नयरठिएण श्क्केण ताश्या अंगवीरेण ॥ १७॥ व्याख्या-'तहवि इति' तथापि सा राजश्री राज्यलक्ष्मीः समग्रैश्वर्यसंपत् उलटंती गवंती नश्यंती 'न ताश्या इति ' न रक्षिता, तेन कन्यासहस्रणापि न रक्षिता सा राज्यलक्ष्मीर्गवंती, नदरस्थितेन गर्नस्थितेनैकेनापि ' ताश्या इति' र. क्षिता अंगवीर्यनाम्ना पुत्रेण, अतो लोकेऽपि पुरुष एव प्रधानः ॥ १७॥ अत्र कथानकं
वाणारस्यां नगीं संबाधनो नामा राजा राज्यं करोति, तस्य कन्यानामेकसस्रहमासी. तु, परं पुत्रो न जातः, बहव नपायाः कृताः परं पुत्रो न जातः, राज्ञा चिंतितमहो पुत्रं वि
ना किं राज्यश्रिया! यस्य गृहे पुत्रो नास्ति तस्य गृहमपि शून्यं. यदुक्तं वेदेऽपि-अपुत्र। स्य गतिर्नास्ति । स्वर्गो नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा । स्वर्गे गचंति बांधवाः ॥१॥
लोका अप्येवं वदंति-चोसठ दीवा जो बळे । बारे रवि नगत ॥ तस घर तोहें अंधारडुं। जस घरि पुत्र न हुंत ॥१॥ अतः किं क्रियते पुत्रविहीनया राज्यलक्ष्म्या ! अनेके मांत्रिका
॥ ७ ॥
For Private And Personal