________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ५१ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नमस्करणमांतरप्रीतितः, एतेषां ६६ः, विनयेनाडासनदानादिना स साधुः पूज्यः पूजनीयः, एकदिवसप्रत्रजितोऽपि मुनिः साध्वीभिः पूजनीय इति || १५ || तत्कारणमाह
॥ मूलम् ॥ धम्मो पुरिसप्पन्नवो । पुरिसवरदेसिन पुरिसजिहो || लोएवि पहू पुरिसो । किं पुरा लोगुत्तमे धम्मे ॥ १६ ॥ व्याख्या - धम्मो इति दुर्गते रक्षति योऽसौ धर्मः पुरुषप्रज्जवः पुरुषाडुत्पन्नः, पुरुषा गणधराः, पुरुषवरास्तीकरास्तैर्दर्शितः कथितः, एताशो धर्मः श्रुतचारित्ररूपः, यतः पुरुषस्वामिकत्वात्पुरुषोत्तमः पुरुषज्येष्टः, लोकमध्येऽपि प्रभुः स्वामी पुरुषो जवति, न तु स्त्री, धर्मे तु विशेषेण पुरुषः प्रभुः, यदि लोकेऽपि पुरुषः श्रे स्तर्हि लोकोत्तमे लोकश्रेष्टे धर्मे पुनः किं वाच्यं ! तत्र धर्मे तु विशेषेण पुरुष एव श्रेष्टः ॥
॥ मूलम् ॥ - संबादास्स रन्नो । तइया वाणारसीयनयरीए || कन्नासहस्समहि । श्रासीकर रूवती ॥ १७ ॥ व्याख्या -' संबादलस्सेति ' संबाधनानिधानस्य राज्ञो नृपस्य' तश्या इति ' तदा काले वाणारस्यां नाम्न्यां नगर्यामधिकं रूपश्रिया, एतादृशं कन्यानां सहस्रं, सहस्रसंख्याः कन्या इत्यर्थः आसीदनूत् किलेति श्रूयते, कथंभूतानां कन्यानां ?
८
For Private And Personal
मालाटी,
114311