________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी,
उपदेश- मि अंगोवंगाई गोविजा ॥ ४ ॥ व्याख्या-' हवे इति ' हस्तावथ च पादौ निक्षिपेत्, का-
यविना न चालयेदित्यर्थः, यत्कायं काययोगं चालयति, तदपि कार्येग, कार्य विना न चाल॥५०॥ यतीत्यर्थः, कूर्म इव कप श्व स्वकी येंगे अंगोपांगानि भुजनयनादीनि गोपयेत, कार्यविना
न चालयेदित्यर्थः ॥ ४ ॥ अत्र कूर्मदृष्टांतः
वाणारस्यां महापुर्यां गंगानग्रुपकंठे एको मृझंगनामा महान हृदो वर्तते, तत्समीपे मा. लुयाकच इति नाम्ना महजहनमस्ति, तत्र हौ पापशृगालौ वसतः, तौ महाचमौ रौकर्मः कारिणौ स्तः. एकदा हृदमध्याद् हौ कछपी निर्गतौ, पापशृगालाभ्यां च दृष्टौ, तयोर्वधाय तौ धावितौ, समापतंतौ पापशृगालौ दृष्ट्वा हावपि कूमौ स्वांगानि संगोप्य स्थिती. पापशृगालान्यां बहुवारं तावूर्वीकृतावधःकृतौ, बहुनखप्रहारा दत्ताः, बहूद्यमः कृतः, परं नंदं न
प्राप्ती. तदा मायाविनौ तौ हावपि शृगालौ श्रांती, प्रचन्नवृत्त्या च स्थिती. तदैकेन कूर्मेण 2 तो गतौ ज्ञात्वा स्वांगानि बहिर्निष्कासितानि. पापगृगालान्यां दृष्टोऽनुक्रमेण प्रसारितचतु
श्वरणः, सत्वरमागत्य तं ग्रीवायां गृहीत्वा, नूमौ पातयित्वा नखप्रहारान् 'दत्वा स व्यापादि
॥५॥
For Private And Personal