________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश
मालाटो,
॥५१॥
तो नदितश्च. तं व्यापादितं ज्ञात्वा इितीयः कछपो विशेषेण स्वांगानि संगोपयामास. पाप- शृगालान्यां बहूपाये कृतेऽपि स न व्यापन्नः, वहुवारं विषप्मौ नूत्वा तौ दूरं गतौ, पश्चात्तेन कूर्मेण तो दूरगतौ ज्ञात्वा प्रथमतः कोटिं निष्कास्य सर्वत्रावलोकितं. पश्चात्तौ दूरगतौ ज्ञात्वा समकालं चतुरोऽपि चरणानुत्पाट्य सत्वरं सत्वरं गत्वा मृगंगनानि हृदे प्रविष्टः, स्वकीयकुटुंबस्य मिलितः, सुखन्नाक् च बनूव. अनेन दृष्टांतेनाऽन्योऽपि यः साधुः स्वकीयान्यंगानि संगोप्य रक्षति, कुमार्गे च न प्रवर्तयति, स मोक्षसुखं प्राप्नोति. अथ च यः स्वकीयांगसंगो पनं न करोति, स क्षितीयकूर्म इव खन्नाजनं नवतीति कूर्मदृष्टांत एकसप्ततितमः ॥१॥
॥ मूलम् ॥-विकहं विणोअन्नासं | अंतरनासं अवकन्नासं च ॥ जं जस्स अणिठमपु-चिन य नासं न नासिज्जा ॥ ५ ॥ व्याख्या- विकहं इति' विकथां, विनोदनाषां कौतुकवात्ता, अंतरनापां गुरोषिमाणस्य मध्ये जलपनं, अवाक्यज्ञाषां मकारचकारादिरू- पां, यद् यस्याऽनिष्टाऽप्रीतिकारिणी, एतादृशीं नापामपृष्टः सन् न नाषेत सुसाधुः ॥ ५ ॥
॥ मूलम् ॥-प्रणवठिअं मणो जस्त । काय हिययंमि अट्टमट्टा ॥ तं चिंतियं न ल
॥५
॥
For Private And Personal