SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पदेश ॥५७२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir दइ । संचिres पावकम्माई || ६ || व्याख्या -' प्रणवडियं इति ' यस्य मनश्चित्तमनवस्थितमतिचपलं ध्यायति चिंतयति हृदयमध्ये ' श्रट्टमट्टाइंति ' दुष्टचिंतनादीनि 'लोकनाया मां आलजाल इत्यर्थः ' च पुनस्तञ्चितितं मनोवांवितं न लज्जते न प्राप्नोति प्र प्रतिसमयं पापकर्माणि संचिनोति वर्द्धयति अतो मनः स्थिरीकृत्य सर्वार्थसाधके संयमे यतनीयमित्यर्थः ॥ ८६ ॥ ॥ मूलम् ॥ —जह 'जह सङ्घर्मुवलं जद जद सुचिरं तवोधणे वच्छु || तह तह क गुरु | संजम निवाहिरो जान || ८७ ॥ व्याख्या- ' जह जह इति ' यथा यथा सर्व सिद्धांत रहस्यमुपलब्धं प्राप्तं यथा यथा सुचिरं बहुकालं ' तवोधणे 'इति' तपोधनेषु साधुषु विषये 'वत्थु इति' नषितं एतावता तेषां मध्ये वासः कृतः, तथा तथा कर्मणां नरः समूहस्तेन गुरुक्रांतः सन् संयमाच्चारित्रात् ' निवाहिरोनि ' बाह्यो जातः, एतडुपरि दृष्टां - तमाह ॥ ८७ ॥ ॥ मूलम् ॥ विज्जप्पो जद जद सहाई । पायेइ वानहरलाई ॥ तह तह से अहि For Private And Personal मालाटी. ॥ ५७२ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy