________________
Shri Mahavir Jain Aradhana Kendra
पदेश
॥५७२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
दइ । संचिres पावकम्माई || ६ || व्याख्या -' प्रणवडियं इति ' यस्य मनश्चित्तमनवस्थितमतिचपलं ध्यायति चिंतयति हृदयमध्ये ' श्रट्टमट्टाइंति ' दुष्टचिंतनादीनि 'लोकनाया मां आलजाल इत्यर्थः ' च पुनस्तञ्चितितं मनोवांवितं न लज्जते न प्राप्नोति प्र प्रतिसमयं पापकर्माणि संचिनोति वर्द्धयति अतो मनः स्थिरीकृत्य सर्वार्थसाधके संयमे यतनीयमित्यर्थः ॥ ८६ ॥
॥ मूलम् ॥ —जह 'जह सङ्घर्मुवलं जद जद सुचिरं तवोधणे वच्छु || तह तह क
गुरु | संजम निवाहिरो जान || ८७ ॥ व्याख्या- ' जह जह इति ' यथा यथा सर्व सिद्धांत रहस्यमुपलब्धं प्राप्तं यथा यथा सुचिरं बहुकालं ' तवोधणे 'इति' तपोधनेषु साधुषु विषये 'वत्थु इति' नषितं एतावता तेषां मध्ये वासः कृतः, तथा तथा कर्मणां नरः समूहस्तेन गुरुक्रांतः सन् संयमाच्चारित्रात् ' निवाहिरोनि ' बाह्यो जातः, एतडुपरि दृष्टां -
तमाह ॥ ८७ ॥
॥ मूलम् ॥ विज्जप्पो जद जद सहाई । पायेइ वानहरलाई ॥ तह तह से अहि
For Private And Personal
मालाटी.
॥ ५७२ ॥