________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
नपदेश-
मालाटो,
॥४॥
न्यतररूपां लक्ष्मी प्रापयति, अथ च विनीतः पुमान् बनते. किं ? यशः सर्वदिग्व्यापि, अ-
च कीर्तिमेकदिक्प्रसारिणी, न कदाचिदपि उर्विनीतः पुमान् स्वकीयस्य सिहि निष्पत्ति समानयति प्रापयति, अविनीतस्य कार्यसिदिन नवतीत्यर्थः ॥ ४२ ॥ नक्तं विनयधारमथ तपोधारमाह
॥ मूलम् ॥-जह जह खमा सरीरं । धुवजोगा जहजहा न हायति ।। कम्मरकन अविनलो । विवित्तया इंदिअदमो अ॥ ४३ ॥ व्याख्या-'जह जद शति' यथा यथा द- मते शरीरं न्यूनवलं न नवति. ध्रुवयोगा नित्ययोगाः प्रतिलेखनाप्रतिक्रमणादिका यथा यथा
न हायतिनि' न हीना नवंति, कत्तुं शक्यते इति नावः, एवं तपः कुर्वतां विपुलो विस्ती.
ः कर्मक्षयः स्यात्. 'विवित्तया इति' विविक्ततया, अयं जीवो देहानिनो, देहश्च जीवानि. र न इति नावनया इंदियाणां दमोऽपि नवति ॥ ३ ॥
॥ मूलम् ॥-जर ता असक्कणिज । न तरसि काकण तो इमं कीस ॥ अप्यायन न कणसि । संजमजयणं जजोगं ॥ ४ ॥ व्याख्या-यदि तावत् दे शिष्य! 'असक्कणिजं
॥४
॥
For Private And Personal