________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
॥भए
ति ' अशक्यमेतत् निक्षुप्रतिमातपःप्रभृति न तरसीति न शक्रोषि कत्तुं, एतत्कत्तुं यदि न मालाटी. समर्थोऽसीत्यर्थः, 'तो इति' तर्हि हे जीव इमां प्रसिह ‘कीस इति' कथमात्मायत्तां स्वाधीनां संयमयतनां, पश्चादुक्तक्रोधादिजयं कथं न करोषि ? कथनूतां संयमयतनां? 'जइजोग इति ' यतियोग्यां साधूनां योग्यां ॥ ४४ ॥ नक्तं तपोधारं.
॥ मूलम् ॥-जायंमि देहसंदेह-पंमि जयणाए किंचि सेविजा ॥ अह पुण सज्जो अब निरु-जमो अ तो संजमो कत्तो ॥ ४५ ॥ व्याख्या-'जायंमि इति ' देहसंदेहे शरीरसंदेहे जाते सति महति रोगादिकष्टे समुत्पन्ने सतीत्यर्थः, यतनयाऽाज्ञापूर्वकं किंचित्सावद्यमपि अशुइमिति यावत् सेवेत गृह्णीयात्. अथ यदि षश्चात्पुनः सजो निरोगी जातः, परं निरुद्यमी शुक्षहारग्रहणं न करोति, अशुई गृह्णाति, ' तोऽति' तदा तस्य संयमः कुतः? आझा. विरुवाचरणादित्यर्थः॥ ४५ ॥
॥धना ॥ मूलम् ॥-मा कुणन जर तिगिर्छ । अहियासेऊण जश् तर सम्मं ॥ अहियासं. तस्स पुणो । ज से जोगो न हायति ॥ ४६ ।। व्याख्या-'मा कुणन इति' मा करोतु
For Private And Personal