________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश
मालाटो,
॥४०
यतिः साधुश्चिकित्सां रोगप्रतिक्रियां, 'अहियासेकण इति ' अध्यासितुं यदि तं रोगमिति स- मर्यो नवति, सम्यकप्रकारेण यदि तं रोगमध्यासितुं दंतुं समर्थो नवति, तदा तत्मतिक्रिया न कार्येत्यर्थः, पुनरध्यासतस्तितिक्षतः 'सेइति ' तस्य साधोर्यदि नित्ययोगा प्रतिलेखनादिकाः प्रहीना न नवंति तदौषधं न करोति, यदि च संयमयोगाः सीदति तदा नैषजं करोतीत्यर्थः
॥ मूलम् ॥—निच्च पवयणसोहा-कराण चरणजुाण साहूणं ॥ संविग्गविहारीणं । सवपयत्तेण कायवं ॥ ७ ॥ व्याख्या-' निचं इति' नित्यं प्रवचनस्य जिनशासनस्य शोनायाः कराः कारकास्तेषां, चरणे चारित्रे नद्यतानामुद्यमवतामेतादृशानां साधूनां. कीदृशानां? संवेगो मोहालिलाषस्तेन विहरतीत्येवंशीलाः संवेगविहारिणः, एतादृशानां साधूनां स. वेण प्रयत्नेन शरीरशक्त्या वैयावृत्त्यं कार्यमित्यर्थः ॥ ७ ॥
॥ मूलम् ॥–हीणस्स विसुःपरूवगस्स । नाणाहियस्स कायवं ॥ जणचित्तगाहणछ। करिति लिंगावसेसेवि ॥ ४० ॥ व्याख्या-'हीणस्त इति' हीनस्य चारित्रेण न्यूनस्यापि शिथिलाचारस्यापीत्यर्थः, एतादृशस्यापि शुक्ष्मरूपकस्य शुक्ष्नाषकस्य ज्ञानेन सितज्ञाने
॥ए॥
For Private And Personal