________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
॥४१॥
नाधिकस्य संपूर्णस्य वैयावृत्त्यं 'कायचं इति' कार्य, क्रियाहीनस्यापि झानिनो वैयावृत्त्यमुमालाटी. चितमित्यर्थः कुतः? जनानां लोकानां चिनानि, तेषां ग्रहणाथै रंजनार्थ, एते धन्या गुणवं. तोऽप्युपकारबुद्ध्या निर्गुणस्यापि वैयावृत्त्यं कुर्वतीति लोकचित्तप्रसत्त्यर्थ, 'लिंगावसेसेविति' लिंगमात्रधारकेऽपि वैयावृत्त्यं कुर्वति. लोकापवादनिवारणार्थ क्रियाहीनस्यापि वेषधारिणो वैयावृत्त्यं विधेयमित्यर्थः ॥ G!! 'समिश्कसायवारकेत्यादि' गाथादशकस्याओं निरूपितः, अधुना लिंगधारिस्वरूपमाह
॥ मूलम् ॥–दगपाणं पुप्फफलं । अणेसणिजं गिहचकिच्चाई ॥ अजया पमिसेवंती। र जश्वेसविडंबगा नवरं ॥ ४ए ॥ व्याख्या-'दगपाणं इति' दगपाणं शब्देन सचित्तजलपानं, पुष्पं जात्यादीनां, फलमाम्रादीनां, 'अणेसणिऊ इति ' प्राधाकर्मादिदोषऽष्टमाहारादि, अयता असंयताः प्रतिसेवंते प्रतिकूलमाचरंति, न वरं केवलं ते वेषविम्बका एव, न तु स्व. ॥४ ॥ रूपमपि परमार्थसाधका इत्यर्थः ॥ ४ ॥
॥ मूलम् ॥-नुसन्नया अबोही । पवयणनपावणा य बोहिन ॥ नसनोवि वरं पिहु।
For Private And Personal