SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org नपदेश- ॥४ ॥ ॥ मूलम् ॥-जो निञ्चकालतवसं-जमुज्जुन न करे। सनाय ॥ अलसं सुहसीलजणं मालाटी, । नवि तं गवे साहुपए ॥ ४० ॥ व्याख्या-' जो निच इति ' यः साधुर्नित्यकालं निरंतर तपसि अथ च संयमे पंचावरोधरूपे नद्युक्तो नवत्युद्यमवान् नवति. ' सनायं इति ' स्वाध्यायं अध्ययनाऽध्यापनादिरूपं न करोति, स्वाध्याये नद्यमं न करोति, तदा तमलसमालस्ययुक्तं ' सुहसीलजणं इति ' सुखलंपटं मुनिं साधुपदे साधुमार्गे जना नैव स्थापयंति. ज्ञानक्रियान्यां मोद इत्यर्थः ॥ ४० ॥ नक्तं स्वाध्यायक्षारं सप्तम, अथाष्टमं विनयधारमाह ॥ मूलं ॥–विण सासणे मूलं । विणीन संजमे नवे ॥ विणयान विप्पमुक्कस्स । कधम्मो कन तवो ॥४१॥ व्याख्या–विणन इति' विनयः शासने हादशांगरूपे जि. ननाषिते मूलं धर्ममूलं वर्तते. विनयवान संयतः साधुर्नवति, विनयाहिप्रमुक्तस्य रहितस्य। ब्रष्टस्येति यावत्, कुतो धर्मः? कुतस्तपः? विनयमंतरा धर्मोऽपि न, तपोऽपि नेत्यर्थः ॥१॥ ॥ ७॥ ॥ मूलम् ॥–विणन आवद सिरि । लदा विणीन जसं च कित्तिं च ॥ न कया 5विणी । सकजसिद्धिं समाणे ॥ ४२ ॥ व्याख्या-'विणन इति' विनयः श्रियं बाह्या For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy