________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
नपदेश-
॥४
॥
॥ मूलम् ॥-जो निञ्चकालतवसं-जमुज्जुन न करे। सनाय ॥ अलसं सुहसीलजणं मालाटी, । नवि तं गवे साहुपए ॥ ४० ॥ व्याख्या-' जो निच इति ' यः साधुर्नित्यकालं निरंतर तपसि अथ च संयमे पंचावरोधरूपे नद्युक्तो नवत्युद्यमवान् नवति. ' सनायं इति ' स्वाध्यायं अध्ययनाऽध्यापनादिरूपं न करोति, स्वाध्याये नद्यमं न करोति, तदा तमलसमालस्ययुक्तं ' सुहसीलजणं इति ' सुखलंपटं मुनिं साधुपदे साधुमार्गे जना नैव स्थापयंति. ज्ञानक्रियान्यां मोद इत्यर्थः ॥ ४० ॥ नक्तं स्वाध्यायक्षारं सप्तम, अथाष्टमं विनयधारमाह
॥ मूलं ॥–विण सासणे मूलं । विणीन संजमे नवे ॥ विणयान विप्पमुक्कस्स । कधम्मो कन तवो ॥४१॥ व्याख्या–विणन इति' विनयः शासने हादशांगरूपे जि. ननाषिते मूलं धर्ममूलं वर्तते. विनयवान संयतः साधुर्नवति, विनयाहिप्रमुक्तस्य रहितस्य। ब्रष्टस्येति यावत्, कुतो धर्मः? कुतस्तपः? विनयमंतरा धर्मोऽपि न, तपोऽपि नेत्यर्थः ॥१॥ ॥ ७॥
॥ मूलम् ॥–विणन आवद सिरि । लदा विणीन जसं च कित्तिं च ॥ न कया 5विणी । सकजसिद्धिं समाणे ॥ ४२ ॥ व्याख्या-'विणन इति' विनयः श्रियं बाह्या
For Private And Personal