________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ४८६ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दित्यर्थः, नक्तं ब्रह्मचर्यहारं षष्टं ॥ ३७ ॥
|| मूलम् ॥ - सप्राएल पसचं । प्राणं जाणइ य सब परमहं ॥ सनाए वहू॑तो । खसे खो जाइ वेरग्गं ॥ ३८ ॥ व्याख्या - अथ सप्तमं स्वाध्यायद्वारमाद ' सप्राएत्ति' स्वा ध्यायेन वाचनादिपंचप्रकारेण प्रशस्तं जव्यं ध्यानं धर्मध्यानादि समायाति, अथ च जानाति सर्वं परमार्थं वस्तुस्वरूपं, स्वाध्याये वर्त्तमानस्य साधोः कले कले वैराग्यं जायते, रागदेषविषोत्तर निर्विषो भवतीत्यर्थः || ३८ ॥
॥ मूलम् ॥ मदतिरियलोए । जोइसवेमालियाय सिद्धीय || सवो लोग लोगो । सनायविनरस पच्चरको || ३ || व्याख्या -' न इति ' न इति ऊर्ध्वलोकस्वरूपं 'अद इति ' अधोलोकस्वरूपं तिरियलोएत्ति ' तिर्यग्लोकः, ज्योतिष्काः चंडसूर्यादयः, वैमानि का विमानवासिनः, सिद्धिशब्देन मोक्षस्वरूपं, सर्वोऽयं लोकश्चतुर्दशरज्जुप्रमाणो, अलोको लोकनिन्नोऽपरिमितः, स्वाध्यायविदः सिद्धांतज्ञातुर्मुनेः प्रत्यक्षः साक्षात् वर्तते, स्वाध्यायेन सर्वमपि लोकालोकस्वरूपं जानातीत्यर्थः ॥ ३९ ॥
For Private And Personal
मालाटा.
॥ ४८६ ॥