________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटो.
नपदेश- नगरलोकेन च निर्नय॑ नगरानिष्कासितः, पश्चानमन् स राजगृहनगरप्रताल्यामागत्य स्थि-
तः, तस्मिन्नवसरे तत्र श्रीमन्महावीरसमवसरणं ज्ञात्वा झारपालैः सेमुकायोक्तं, यदि त्वम ॥५३॥ स्मदीयस्थाने तिष्टसि तदा वयं वीरमनिवंद्य समागबामः, तेनापि तत्प्रतिपन्न, तेनोक्तं बुभु.
वितोऽस्मि, धारपालैरुक्तमत्रागतं धारदेवीनैवेद्यं यथेष्टं त्वमुपभुदव ? परमत्रैव त्वया स्थेयं, कुत्रापि न गंतव्यमिति तं शिवयित्वा ते सर्वेऽपि श्रीजिनं नंतुं गताः, पश्चात्क्षुधातुरेण तेना
पि लपनश्रीवट्टकप्रमुखं देवीनैवेद्यमाकंठं नदितं, तृषा लग्ना, परं निषि इत्वाऊलपानार्थ स JOन गतः, तथैव कर्मोदयतस्तृषाक्रांतोऽसौ जलध्यानेन मृत्वा तदासनवाप्यां मंडुकत्वेनोत्पन्नः।
कियता कालेन पुनरपि श्रीमन्महावीरस्वामिनस्तत्र समवसृताः, तदा जलतरणार्थमागताः पौरवनिताः परस्परमेवं कथयंति, सत्वरा नवथ ? अद्य श्रीमदीरवंदनाय गमनमस्ति, धन्योऽद्यतनो दिवसो यस्मिन् श्रीवीरविभुदर्शनं करिष्याम इति स्त्रीणां वाक्यानि श्र- त्वेहापोहतस्तस्य मंडुकस्य जातिस्मरणमुत्पन्नं, सेडुकन्नवस्वरूपं तेन ज्ञातं, नगवइंदनार्थ निर्गतो मार्गे श्रेणिकनृपसैन्याश्वखुरप्रहारमर्दितो नगवद्ध्यानतो मृत्वा प्रश्रमस्वर्गे स दरां
॥५३॥
For Private And Personal