SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. उपदेश- नपि कुष्टिनः करोमीति संचिंत्य स्वपुत्रमाढूय स वदतिस्म. जो सुत गृणु ? अहं वृक्षे जातो, मम मरणमासन्नमस्ति, ततोऽहं तीर्थ गमिष्यामि. अथ चाऽस्मत्कुलानामयमाचारोऽस्ति, ॥५३॥ यस्तीर्थकरणार्थ गवति स प्रश्रम मंत्रेण तणान्यन्निमंच्याजापुत्राय ददाति, एवं तं पुष्टं कृ. त्वा तदीयमांसेन कुटुंबन्नक्तिं विधाय पश्चाजति. तत एकं ममाप्यजापुत्रमानीय समर्पय ? पुत्रेणापि तत्रैव कृतं, स तमजं पार्श्वे स्थापयति, पूयक्लिन्नानि च तृणानि तस्य नश्यति, एवं सोऽप्यजः कियता कालेन तशेगाक्रांतो जातः ।। पश्चानं निहत्य तन्मांसेन कुटुंबपोषणं कृत्वाऽाझा गृहीत्वा स तीर्थयात्राथै निर्गतः, मा. गें तृषातुरेण तेन क्वापि प्रदेशे सूर्यतापतप्तं बहुपत्राचादितं क्वायसदृशं हृदजलं पीतं, तत्पानत एव तस्य विरेचनं जातं, रोगरहितश्च जातः, पश्चात्स सेडुकः स्वशरीरशोनादर्शनार्थ को शांव्यां समागतः, लोकैः पृष्टं कथं तव रोगो गतः? तेनोक्तं देवप्रनावण, पश्चाद्गृहमागत्य भतेन कुष्टानिनूताय कुटुंबाय कथितं, यादृशी मदीयाऽवज्ञा कृता तादृशं युष्मानिः सर्वैरपि फलमवाप्तं, कीदृशं मया कृतमिति श्रुत्वा सर्वैरपि धिक्कृतस्तवाऽदर्शनं नवत्विति कुटुंबेन ॥५३॥ ६८ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy