________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
॥३४॥
साई शुनदिवसे चलितः, पाडलोखंडपुरसमीपं चागतः, तत्र ज्ञातसकलपुत्रीस्वरूपेण कम मालाटी. लसेनराझा सन्मुखमागत्य समहोत्सवं जामाता गृहमानीतः, कमलवती बहु सन्मानिता प्रशंसिता च पुरलोकैः, जनन्यापि सस्नेहमालिंगिता स्वपुत्री. बहुदिनानि तत्र स्थित्वा कुमारः कनकपुरंप्रति चलितः, कनकशेखरोऽपि कुमारागमनं श्रुत्वा सानंदः सन्मुखमागतः, स-) विस्मयं मिलितः कुमारो नगरप्रवेश कारितः, तदवसरे बहवो लोकाः पौरस्त्रियो निरीक्षितु. मागताः सानंदाः परस्परमेवं वदंति पश्यतैनां कमलवती या शीलप्रनावेण यमसमीपं गतापि यममुखे धूलिं दत्वा पुनरत्रागता, यजुणरंजितो रणसिंहोऽपि मरणमंगीकृतवान. ध. न्येयं सतीमुख्या कमलवतीति प्रशंसां शृण्वन् स स्वावासमागतः, तिसृन्निमिलोचनान्निदोगुंदकसुर श्व विषयसुखं बुभुजे. अथैकदा विजयपुरनगरसमीपवर्तिनि श्रीपार्श्वप्रभुप्रासादे समागत्याष्टाह्निकामहः कुमारेण कृतः; तदा चिंतामणियकः प्रत्यकीनूयोवाच वत्स गनु स्व. ॥ ३४ ॥ कीयपितृराज्यमुपभुवेति.
एतद्यकवाक्यं श्रुत्वा महता दलेन स विजयपुरमागतः, तदा स्वल्पसैन्यो राजा दुर्गम
For Private And Personal