________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ११५ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
|
॥ मूलम् ॥ न करंति जे तवसंजमं च । ते तुल्लपाणिपायाएं || पुरिसा समपुरिसावस्स पेस मुविंति || ६ || व्याख्या -' न करंति इति ' ये पुरुषास्तपो द्वादशविधं, अथ च संयमं सप्तदशनेदं न कुर्वति, ते पुरुषास्तुल्यपाणिपादानां समदस्तचरणानां, एतादृशानां समपुरुषाणां सदृशपुरुषाकारधारिणां अवश्यं प्रेष्यत्वं दासत्वं प्राप्नुवंति शा निश्चिंतयति श्रेणिकस्य मम च न कोऽपि हस्तचरणयोर्विशेषः, परमयं स्वामी, अहं च सेवकः, अतो न कृतं मयाऽन्यजन्मनि सुकृतमिति संचिंत्य तेन चारित्रं गृहीतं ॥ ८६ ॥
॥ मूलम् ॥ - सुंदर सुकुमाल सुहो - इएस विविदेहिं तवविसेसेहिं ॥ तह सोसविन श्र पा । जह नवि नानु सजवलेवि ॥ ८७ ॥ व्याख्या -' सुंदरेति ' सुंदरो रूपवान्, सुकुमालो मृदुशरीरः, सुखचितोऽन्यस्तसुखः, एतादृशेनापि शालिनदेल, विविधैः षष्टाष्टमाद्यनेकप्रकारैस्तपोविशेषैः, ' तह इति ' तथात्मा 'सोसविनत्ति ' शोषितो दुर्बलीकृतः, यथा स्वनवनेऽपि स्वमंदिरेऽपि नैव ज्ञातः, स स्वसेवकैर्नोपलक्षितः, अतिसुकुमालेनाप्येतादृग् 5. ष्करमाचरितं ॥ ८७ ॥
For Private And Personal
मालाटी.
॥ २१५ ॥