________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
॥१४॥
मिदं शालिनश्स्य सवै ॥ १॥पादांनोजरजःप्रमार्जनमपि दमापाललीलावती-दु:प्रापानु- मालाटी. तरत्नकंबलदलैर्यविनानामनूत् । निर्माल्यं नवहेममंजनमपि क्लेशाय यस्यावनी-पालालि. गनमप्यसौ विजयते दानात्सुन्नशंगजः॥२॥ . एतां शालिनसमृदिं दृष्ट्वा श्रेणिको व्यचिंतयत् यथा महातसर्वह्नि-वृहन्नानुर्यश्रोच्य) ते ॥ सारतेजोवियोगेन । नरदेवास्तथा वयं ॥ १॥ शालिनशेऽपि स्वगृहागतश्रेणिकं स्वामिनं विज्ञाय, घिगिमा पराधिनां साम्राज्यलक्ष्मीमिति वैराग्यपरायणः प्रतिदिनमेकैकां कामिनीं त्यजन, श्रुततदवदातेन धन्यनाम्ना स्वन्नगिनीपतिना समागत्य प्रेरितः प्रवहितोत्सादः श्रीमहावीरांतिके उस्तपं तपस्तप्त्वा हादशवर्षाणि यावत्पर्यायं प्रपाटपैकमाससंलेखनया सर्वार्थसिौ त्रयस्त्रिंशत्सागरोपमायुरहमिंसुरत्वेनोत्पन्नः, धन्योऽयं मुनिर्येन सर्वाएयप्यनुत्तरतया साधितानि. यतः-अनुत्तरं दानमनुनरं तपो । ह्यनुत्तरं मानमनुतरं यशः ॥ श्रीशा- ॥१४॥ लिनस्य गुणा अनुत्तरा । अनुत्तरं धैर्यमनुनरं पदं ॥ १ ॥ एवं ज्ञानसहितं तपःकरणं महते फलाय संपद्यते इत्युपदेशः॥ त्रयोविंशतितमः प्रबंधः ॥ २३ ॥
For Private And Personal