________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
उपदेश
मालाटी.
रोमांचो । बहुमानं प्रियं वचः ॥ किंचानुमोदना पात्रं । दाननूषणपंचकं ॥ १॥ साधुदाने- न तेन महत्पुण्यमर्जितं. यउक्तं-व्याजे स्याद् दिगुणं वित्तं । व्यवसाये चतुर्गुणं ॥ केत्रे शतगुणं प्रोक्तं । पात्रेऽनंतगुणं नवेत् ॥ १॥ दुष्करमेतत्कृत्यं, नक्तं च-दाणं दरिदस्स पहुस्स खंती । श्चानिरोहो य सुदोश्यस्स ॥ तारुमए इंदिअनिग्गहो य । चत्नारि एयाई सुदु. कराई ॥ १ ॥ गते साधौ समागता जननी, रिक्तं स्थालं दृष्ट्वाऽवशिष्टं पायसं परिवेष्य सैवं चिंतयतिस्म. एतावहुभुकावान् मत्सुतः प्रतिदिनं बुभुक्षितस्तिष्ठति, धिग्मे जीवितं! इति स्ने. हदृष्टिदोषेण स शुनध्यानतो रात्रौ मृत्वा तस्मिन्नेव पुरे गोलश्मदेच्यगृहे नशकुदौ निष्प.
शालिकेत्रस्वप्नसूचितः शालिकुमारत्वेनोत्पत्रः, पित्रा यौवने ज्ञात्रिंशत्कन्यानां पाणिग्रहणं कारितं, गृहीतचारित्रः पिताऽनशनेन सौधर्मे समुत्पन्नः, अवविना स्वपुत्रं दृष्ट्वा स्नेहातुरेणागत्य तेन दर्शनं दत्तं. नायै कथितवान्, शालिनश्स्य नोगसामग्री सर्वामप्यहं पूरयिष्या- मीत्युक्त्वा गतो मनोऽनीटं पूरयति. यजोनः सुरपरिवृढो नूषणाद्यं ददौ य-जातं जाया. पदपरिचितं कंबलश्रेष्टरत्नं ॥ पण्यं यच्चाऽजनि नरपतिर्यच्च सर्वार्थसिद्धि-स्तदानस्याचुतफल
॥२१३ ॥
For Private And Personal