________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
॥५६॥
मान ' नचित्ति' नैव प्रतिदिनं निरंतरं संकलयति संकलनां करोति, 'मिति' मयाऽद्यमालाटो. के गुणा अर्जिताः? मम को ज्ञानादिगुणोऽद्य संपन्न इति प्रतिदिनं यः सम्यग्नावलोकयति, अगुणेषु प्रमादातीचाररूपेषु यो न स्खलितोऽर्थात्तदाचरणतत्पर इत्यर्थः, 'कह इति' कथं सोनत्ति ' स पुमानात्महितं ' करिज्जत्ति ' कुर्यात् ? अपि तु नैव कुर्यादित्यर्थः ॥ ७॥
॥ मूलम् ॥–श्र गणिअं इय तुलियं । इअ बहुअा दरिसिअं नियंतियं च ॥ जर तहवि न पडिबुन । किं किर नूण नविश्वं ॥ १॥ व्याख्या-'अति ' अनेन प्र. कारेण श्रीषनवीराणामिव धर्मोद्यमः कार्य इति. 'अत्ति' अनेन प्रकारेण 'तुलियंति' प्राणां तेऽपि धर्मो न त्याज्योऽवंतीसुकुमालादीनामिवेति तुलना विधेया. 'अ बहुआ इति'E र बहुधा दर्शितमार्यमहागिरिप्रमुखाणां दृष्टांतकवनेन, अथ च बहुधा नियंत्रितं समितिकषायादीनां दर्शनेन, अत्र गणिततुलितादि सर्वपदेषु योज्यं; यदि 'तहवित्ति' तोप्ययं जी. ॥५६॥ वो न प्रतिबुद्ध्यति, न प्रतिबोधं प्राप्नोति, तदा 'किं किरत्ति' किं क्रियते ? नूनं निश्चित तस्य पुरुषस्य 'नवियचंति ' नवितव्यता झेया, 'नाव नपुंसके क्तः' ॥१॥
For Private And Personal