________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
॥१५॥
नागपि न जल्पति न्यग्नूयस्थिता. तदाऽतिमदनातुरेण तेन तदीयमंग हस्तेन स्पृष्ट, तदा पु. मालाटी. रुषस्पर्शो ज्ञातः, पृष्टं त्वं कोऽसि ? तेनोक्तमहं त्वदीयवधूः, कुमारेणोक्तं त्वं कुतो वधूः? त्वदीयः कायस्पर्शः पुरुषस्येव दृश्यते. तदा वधूवेषधारकेण सुमित्रेणोक्तं हे प्राणनाथ किमिदं जल्पितं ? किं नवदीयं चेष्टितं स्पष्टीकरोषि ? यहिवाहोत्सवेन नवपरिणीतां मां चेटकविद्यया पुरुषरूपेण करोषि! अहं त्वधुना गत्वा मदीयपित्रोः समीपे कथयिष्यामि, यदहं कुमारप्रनावेण पुत्रीत्वं विहाय पुत्रो जातः, एवमुक्ते सलीमपुत्रो व्यग्रचित्तो बनूव; किमिदं जा-- तमिति; सुमित्रोऽपि स्त्रीवेषधारक एव रणसिंहकुमारपार्श्वे समागतः, सर्व रजनीव्यतिकरं चाऽचीकथत, तत्कौतुकं श्रुत्वा सर्वेऽपि परस्परं हस्ततालं दत्वा दसितवंतः, पश्चाजीमपुत्रेणापि समागत्य कनकसेननृपाने कथितं, या नवदीया पुत्री मया साई विवाहिता स तु पुत्रो दृश्यते. तत् श्रुत्वा श्वसुराज्यामुक्तं किमयं जामाता प्रश्रिलो जातः ! यदेवं जल्पति, किं वानू ॥१५॥ ताद्यावेषवान् ! यदेवमसंबई वक्ति. एतादृशी तु प्रवृत्तिः कदापि न जाता, न नाविनी, ना. पि श्रूयते; यदेकत्रैव नवे जीवः स्त्रीत्वं विहाय पुरुषत्वं प्राप्नोति. किंच जामातापि कश्रमस
For Private And Personal