________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी.
उपदेश- नूता, तदा कुमारेण पृष्टं नो सुनगे त्वं कासि ? किं कारणं कंठपाशग्रहणे? किमर्थमिदमि
Ka यत्साहसं च ? सुमंगला प्राह स्वामिनद्यापि किमिमां न जानीय ? ॥१४॥ यं त्वल्लीनचित्ता कमलवती, पित्रा नीमनृपपुत्राय दीयमानात्मघातेन म्रियमाणा
मया कंठपाशवदेन रहितेत्याकर्ण्य रणसिंहो हर्षमापन्नः, पश्चात्सुमित्रेणोक्तं नो मित्र मि. नष्टाननोजने मिलिते कः क्षुधातुरो विलंबं करोति ? अतःकारणादिमां पाणिग्रहणतः समुहर
मन्मयोदधेः, इति मित्रवाक्यं श्रुत्वा गांधर्वविवाहेन तेन सा परिणीता; कमलवत्यपि मनसि महानंदं प्राप्ता; रात्रौ च सुमित्रेण साई स्वगृहमागता. तदवसरे विवाहकार्यहर्षातिरेकेण व्य. ग्रचित्तं स्वपरिवारं ज्ञात्वा कमलवती स्ववेषं सुमित्राय समर्पयित्वा स्वयं चान्यवेषं परिधाय रणसिंहकुमारपार्वे समागता; सर्वापि प्रवृत्तिः स्वन्न रग्रे कथिता, कुमारोऽपि स्नेहदृष्ट्या गाढं दोन्या तां परिरन्य पार्श्वे स्थापयामास. अथ लग्नवेलायां नीमसुतोऽपि हस्तिस्कंधमा- रुह्य महताडंबरेणागतो महोत्सवपूर्वकं कमलवतीवेषधारकस्य सुमित्रकुमारस्य पाणिग्रहणं कृत्वा स्वावासमागतः, कामवशेन कोमलालापपूर्वकं नवीनवर्धू पुनः पुनरालापयति, परं म.
॥१५॥
For Private And Personal