________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
__ उपदेश-
यह न घटते चैतनवादृशानां प्रधानसुराणां वाचोऽन्यथाकरणं, सतां त्वेकैव जिह्वा. यउक्तं- मालाटी. जिलैकैव सतामुन्ने फणनृतां स्रष्टुश्चतस्रोऽथवा । ताः सप्तैव विनावसौ निगदिताः षट् कार्ति केयस्य च ॥ पौलस्तस्य दशैव ताः फणिपतौ जिह्वासहस्रक्ष्यं । जिह्ना लक्षसहस्रकोटिगुणितास्ता दुर्जनानां मुखे ॥१॥ इति, यद्यप्येवं जवता नवक्षगन्यथा कृता परं मदायत्तोऽस्ति) मदीयजीव इति कथयित्वा रणसिंहकुमारस्य पटावासपाचे समागत्य महति वृदे गलपाशं बध्ध्वा कथयामास, नो नो वनदेवता मदीयं वचनं शणुत? मया रणसिंहकुमारस्य वरणेबयाऽयं चिंतामणिनामा यको बहुधााराधितो, दत्ताप्यनेन स्ववाक् न पालिता, तदर्थमहमात्मघातं करोमि. यदि मयाऽस्मिन् नवेऽयं नर्ता न प्राप्तस्तयागामिन्यपि नवे ममायं वल्लनो नूयादित्युक्त्वा साहसं कृत्वा वृदोपरि चटित्वा कंठे पाशं क्षिप्त्वांतराले स्थिता. तावत्सुमंगला नानी तस्या दासी पदे पदे तामवलोकयंती तत्रागता, तस्याश्च तदवस्थां दृष्ट्वा त- ॥१३॥ या हाहारवः कृतः, तत् श्रुत्वा सुमित्रनाम्ना मित्रेण साई रणसिंहकुमारोऽपि तत्र सत्वरमागतः, दास्या गलपाशश्विनः, कमलवती अचेतना जाता, शीतलवाता|पचारतश्च स्वस्थी
For Private And Personal