________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
॥२०॥
उपदेश- तस्तेन नोगकर्मोपार्जितं; प्रांते मृत्वा स दासजीवो देवत्वेनोत्पन्नः, ततव्युत्वा राजगृहे स मालाटी. I श्रीश्रेणिकपुत्रो नंदिषेणनामा जातः, अथ च स लकब्राह्मगनोजनार्पको ब्राह्मणजीवो बहु
नवं भ्रांत्वां कस्यांचिदटव्यां इस्तिनीकुको समुत्पन्नः, तदा हस्तिन्या ज्ञातं मत्कुको गनः समुत्पनस्ततः केनाप्युपायेनैनं यदि प्रच्छन्नं जनयामि तदायं जीवति, यूप्राधिपतिश्च नवति. इति चिंतयित्वा सा व्याजेन खंजीनूय गलति, प्रहरांतरेण यूअस्प मिलतिस्म. एवं क्रमेण सा चित्रिदिनांतरे यूथस्य मिलितुं लग्ना.
प्रसवसमये तापसाश्रमे गत्वा कलन्नं जनयामास. पुनरपि नित्यं तथैव पृटतः स्थि. त्वा तत्राश्रमे गत्वा कल नस्य स्तन्यं पाययति. तत्राश्रमे स्थितोऽसौ हस्तिवालस्तापसैः पु. त्रवत्परिरक्षितः, तेषामतीवप्रीतिपात्रं च स संजातः, पश्चात्तेषां संगत्या सोऽपि हस्तिवालः
शुंमादमेन जलमान यति, आश्रमस्थितान वृक्षांश्च सिंचति, ततस्तापसैस्तस्य सेचनक इति ॥४ ॥ र यथार्थ नाम दत्तं.क्रमेण स वृशे जातः, महाबलयुक्तः, पश्चादेकदा वने परिभ्रमता तेन सेच
नकेन यूग्राधिपतिः स्वकीयजनको दृष्टः, तेनापि स कलन्नो दृष्टः, परस्परमुन्नयोर्युई लग्नं."
For Private And Personal