________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटी.
॥ मूलम् ॥-दस दस दिवसे दिवसे । धम्म बोहेश अहिव अहिअयरो ॥ श्य नदिसे. सत्ती । तहवि य से संजमविवत्ती ॥ ॥ व्याख्या- दस दस इति ' दशदशसंख्याकान् पुरुषान् दिवसे दिवसे इति प्रतिदिनं धर्म बोधयति, अथवा दशतोऽप्यधिकतरानरान् बोधयति वचनलब्ध्या 'अति' एतादृशी नंदिषेणनानो मुनेः शक्तिर्देशनाल ब्धिरित्यर्थः, तथापि ‘से इति' तस्य नंदिषेणस्य संयमस्य चारित्रस्य 'विवत्ती इति' विनाशो जातः, अतो बलीयानिकाचितकर्मनोग इति नावः॥ ४ ॥ अथ नंदिषेणसंबंधः कथ्यते तत्र प्रश्रमं नंदिषेणस्य पूर्वनवः सम्यग् निरूप्यते-कस्मिन्नपि ग्रामे मुखप्रियनामा वामवः परिवसति. तेन लकब्राह्मणनोजनोद्यमः कृतः, तेन चिंतितं यन्मद्गृहे कार्यकरणार्थमेकः सेवको यदा नवेत्तदा नव्यमिति विचार्य पार्श्ववर्तिनं नीमनामानं दासं स पृष्टवान्. तेनोक्तं यदि लकब्राह्मणनोजनावशिष्टमनं ममार्पयेत तदा तव गृहकार्य करोमि. तेनापि तत्प्रतिपन्नं. सोऽपि दासस्तद्गृहकार्य करोति. ___ पश्चात्ततेनानेन नगरमध्यस्थितान्साधून साध्वीश्वाकार्य स प्रतिलानयति. इथं तत्पुण्य
॥१॥
For Private And Personal