________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी,
॥४१॥
बलवता तेन जनको यममंदिरं नीतः, स्वयं च यूग्राधिपतिर्जातः, तदा तेन मनसि चिंतितं यथा मदीयजनन्याऽहं प्रबन्नं यदि प्रसूतस्तदा पितरं हत्वा यूथाधिपो जातः, अथाऽन्यापि त
दत्र चेत्प्रसविष्यति तदा सोऽपि मां मारयिष्यतीति ज्ञात्वा स तापसानामुटजान बनंज. तदा तापसैश्चिंतितमहो महान् कृतघ्नोऽयं जातः, अस्मानिः पुत्रवल्लालितः परमनेन विरु कृतं. अतोऽमुं कष्टे पातयाम इति चिंतयित्वा तैः श्रेणिकाय निरूपितं, हे राजन् यहने वयं वसामस्तहने चैकं हस्तिरत्नं राजयोग्यं वर्तते. अतस्तद् ग्राह्यमिति श्रुत्वा श्रेणिकेन सपरिवारेण वनं गत्वा वारिप्रमुखेण महतोपायेन गृह्यमाणोऽपि स हस्ते नातायाति. तदवसरे नंदि. षेणशब्दं श्रुत्वा तं पश्यतो हस्तिराजस्याऽवधिज्ञानमुत्पन्न; पूर्वनवो दृष्टस्तदास शांतो जातः, पश्चान्नंदिषेणोऽपि हस्तिनः करं गृहीत्वोपरि स्थित्वा नगरे समानीय तं राजारे बहवान. क्रमेण नंदिषेणोऽपि यौवनमनुप्राप्तः, पित्रा च तस्य पंचशतस्त्रीणां पाणिग्रहणं कारि- तं. तानिः सह स विषयसुखमुप जान आस्ते.
एतस्मिन्नवसरे तत्र श्रीवईमानं समवसृतं ज्ञात्वा नंदिषेणो वंदनार्थं गतः, प्रभुं न
॥४१॥
For Private And Personal