________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
मालाटो,
॥४२॥
त्वा नंदिरोन पृष्टं नगवन् मां दृष्ट्वा सेचनकस्य कयं स्नेहः समुत्पन्नः ? तदा जगवता स- र्वमपि पूर्व नवस्वरूपं कश्रितं. तत् श्रुत्वा नंदिषेगेन चिंतितं यदि साधूनामशनाद्यर्पगनैतावपुण्यं संपन्नं, तर्हि दीवां गृहीत्वा यदि तपः क्रियते तस्य तु महदेव फलं, श्वं विचिंत्य वै. राग्यमनाः स नगवंतं विज्ञपयतिस्म, नगवन् दीक्षादानेन मां समुहर ? नगवतोक्तं वत्स निकाचितं नोगकर्म तव वर्तते, ततो मा दीक्षां गृहाणेति तदवसरे ननोवागपि जाता. तथापि स दृढचित्तो नूत्वा पंचशतस्त्रीणामुपनो त्यक्त्वा चारित्रग्रहणायोद्यतो जातः, नगवतापि तादृशं नाविन्नावस्वरूपमवलोक्य तस्य दीका दत्ता, स्थविराणामंतिके च मुक्तः, तत्र सा. मायिकादीनि दश पूर्वाणि तेनाऽधीतानि. यया यथा स षष्टाष्टमातापनादिमदाकष्टं करोति, नपसगाँश्च सहते तथा तथा तस्य बढयो लब्धयः समुत्पद्यते.
अथ च कामोदयोऽपि तस्य प्रतिदिनं प्रवईमानो जायते, मनसि च स जानाति यद्दे वेन निवार्यमाणेनापि मया दीक्षा गृहीतास्ति, कंदर्पपारवश्याञ्च मा मे व्रतप्नंगो नवविति विचिंत्य कंदर्पादित्यताऽत्मघाताय शस्त्रघातकंठपाशादयोऽनेके उपायास्तेन कृताः, परं ते
॥२२॥
For Private And Personal