________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥४३॥
सर्वेऽपि शासनदेवतया विफलीकृताः, एवमेकदा तस्याऽत्युग्रकामग्रहो व्याप्तस्तदा पर्वतोप- र कंपापाताय चटित्वा पतनसौ शासनदेवतया गृहीतः, कथयतिस्म च सा नो महानुन्ना
एवमात्मघाते कृते किं निकाचितकर्ममोको नविष्यति ? वृणैव तव यत्नः, तीर्थकराणामपि विना नोगं न कर्ममोक्षः, तदा नवतां किमुच्यते ? इति शासनदेवताया वचनं श्रुत्वा नंदिषेणोऽपि साधुरेकाकी विहरन्नेकदा षष्टपारणके आहारार्थ राजगृहमागतः, अजानन्नु चावचेषु'कुलेषु परिभ्रमन् वेश्यागृहे गत्वा धर्मलानं दत्तवान्. तब्दं श्रुत्वा वेश्या जगाद, नो साधो अस्माकं गृहे तु अर्थलानोऽवलोक्यते. यूयं तु वराका अकिंचनाः, इति तच्चः श्रु. त्या सानिमानो मुनिस्तृरामाकृष्य तपोलब्ध्या तत्र साईधादशकोटिस्वर्णवृष्टिं चकार; कश्रितवांश्च यदि तव धर्मलानप्रयोजनं नास्ति, तदा गृहाणेनमर्थसंचयमित्युक्त्वा स यावत्पश्चाइलितस्तावणिकाऽग्रत आगत्य तहस्त्रांचलं गृहीत्वा स्थिता, नंदिषेणं च कथयनिस्म, नो प्राणेश एतच्चनं न घटते युष्माकं, यतो वयं पणांगनाः स्वकीयदेहेन पुरुषस्य सुखमुत्पादयित्वा तचित्तं प्रसन्नं कृत्वा पश्चानदर्पितं स्वोपार्जितं धनं गृह्णीमः, ततो धनं गृहीत्वा व्रज?
॥४२३ ॥
For Private And Personal