________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटी,
॥३॥
वैती आपन्नसत्त्वा हिजवधूरपि तेन पंचत्वं प्रापिता. नदरोपरि प्रहारदानेन तत्कुक्षिस्थो ग- नोऽपि नूमौ निर्गत्य पतितः, परिस्फुरतं नूमौ विलुंठतं तं दृष्ट्वा निर्दयस्यापि तस्य मनसि कारुण्यमुत्पन्न. है है धिगस्तु मामधमाधमकर्मकारिणं! येन निष्कारणं मयाऽनायेयमवला बालवती मरणधर्म प्रापिता. चतस्रोऽपि हत्या मम लग्नाः, एकापि विहिता हत्या निश्चयतो नरकगतिं ददाति; किं पुनश्चतस्रः? अहो का गतिमें नाविनी ! दुर्गतिकूपे निपततो मम किं शरणं नविष्यति ? इति विमृश्य व्यग्रमनाः स नगरान्निर्गतो वने तपस्तपंतं साधुमेकं ददर्श. तच्चरणयोर्निपत्य तेन निजपातकस्वरूपं निवेदितं. नगवन निवेदय ? कथं हत्यापातकमोको नवति ? साधुना निवेदितं, शुश्चरणधर्माराधनमंतरेण नैतन्मोदः, तच्चसा वैराग्यमनमनसा तेन चारित्रं गृहीतं, अनिग्रहश्च गृहीतो यावच्चतस्रोऽपि हत्या मम स्मरणधर्ममायांति तावजलमन्नं च मया न गृहीतव्यं.
इत्यन्निग्रहं विधाय स तन्नगरप्रतोळ्यां कायोत्सर्ग कृत्वा स्थितः, पश्चानगरलोकैरागनिर्गजिस्ता हत्याः स्मारं स्मारं दुष्कर्मकारकोऽयमिति तस्य तर्जनातामनादिकं विदधे. के
॥शएमा
For Private And Personal