________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटो.
॥२३॥
उपदेश तथैव कृतं. सोऽप्यतीवहिष्टमना नगरान्निर्गत्य निलपजीमागतः, तत्रापि निलपतिना सा- 1 के मिलितः, तेनाऽप्यस्मत्कर्मकुशलोऽयमिति लक्षणेन विज्ञाय पुत्रवत्स्थापितः, सर्वापि गृह
संपत्तदायत्तीकृता, कुमारत्वेन विचरति, तत्रापि तिष्टन स बडून जीवानिर्दयतया दृढघातेन मारयति. ततो लोके दृढप्रहारीति तस्य नाम प्रसिहं जातं. एकदा स बहुलां धाटी समादा. य कुशस्यलपुरलुटनार्थ समागतः, तस्मिन्नवसरे तत्रैव नगरे दरिही देवशर्मानिधो हिजो
वसति, तहिने तहे बहुन्निर्मनोरङ्गः कैरेयोलोजनं राई, हिजस्तु नद्यां स्नानार्थ गतः, तदवKo सरे केनापि चौरेण तद्दिजगृहे प्रविश्य कैरेयीनाजनं गृहीतं. तद् दृष्ट्वा तदनकै रुदनं कु
र्वाणैनद्यां गत्वा पितुरग्रे निरूपित, सोऽपि क्षुधातुरो ऽतं समागत्य क्रोधातुरमना महतीमगेलामादाय वधार्थ चौरसमीपमागतः, नन्नावपि परस्परं लग्नौ.
तदा दृढपहारिणा समागत्य खजेन विप्रो व्यापादितः, तं नूमौ निपतितं दृष्ट्वा क्रोधावे
शवशा स्वपुग्मुच्चं विधाय तं हंतुं धावतिस्म गृहसौरनेयी; सापि रौपरिणामेन दृढप्रहारिMणा व्यापादिता. तदवसरे स्वपति व्यापन्नं दृष्ट्वाऽश्रूणि मुंचती विलपंती गाढस्वरेणाक्रोशं कु
॥२३॥
For Private And Personal