SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. उपदेश- न मार्गे शनैर्गवति. तदा गवादस्थितेन सोमदेवपुरोहितेन विचारितमहो महानयं धर्मप्र- - नावः, यदयं व्यंतराधिष्टितोऽनिसदृशस्तप्तोऽपि मार्गोऽस्य प्रस्तावेण शीतलो जातः, अतो ॥१५॥ धन्योऽयं साधुवेषो धन्यश्चायं मार्गः, स गवादाउत्तीर्य साधुचरणयोः पतितः, हे स्वामिन्म याऽज्ञानवशेन कृतं कृतं; क्षमस्व मदीयापराधं ? ____ साधुनापि तं योग्यं ज्ञात्वा धर्मदेशना दत्ता, तबणेन स प्रतिबोधं प्राप्तः, मनसि चिं. तयति, अहो परमोपकारित्वमेतेषां! यदपकारिण्यप्युपकारबुदिः, पुरोहितेनोक्तं हे नगवन् ! जवाब्धौ निमजंतं मां चारित्रधर्मप्रवहणप्रापणेन तारय ? गुरुणा चारित्रं दत्त, निरतिचारं चारित्रं स पालयति, परंतु ब्राह्मणजातिवशेन नीचैर्गोत्रनिबंधनं जातिमदं करोति. बहुकालं चारित्रं प्रपाल्यांते मदमनालोच्य स देवत्वं प्राप्तः, तत्र बहुकालं यावन्नोगान् भुक्त्वा बभनीचैर्गोत्रनामा सोमदेवपुरोहितजीवो गंगातटे बलकोटनाम्नश्चांडालस्य गृहे गौरीनार्या, तत्कुतौ समुत्पन्नः, मात्रा स्वप्नमध्ये नीलवर्णः सहकारो दृष्टः, अनुक्रमेण पुत्रो जातः, मातृपितृतिच्यां हरिकेशिवल इति नाम दत्तं. अनुक्रमेण वनेकवारं वसंतोत्सवे सवयोनिः शिशुन्निः ॥१५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy