________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटो,
॥१७॥
स्थाप्य श्रीशुकाचार्यः श्रीसिइगिरावनशनं कृतं. सहस्रशिष्यपरिवृता मासांते केवलमवाप्य मोदं प्राप्ताः, तदनंतरं श्रीसेलकाचार्यस्य अरसविरसाहारतः शरीरे महांतो रोगाः समुत्पनाः, सोढुमशक्यास्तथापि पुस्तपं तपस्तप्यमाना एकदा ते सलकपुरमागताः, मंडुकनामा राजा वंदनार्थं गतः, देशनां श्रुत्वा जीवाजीवादिनवतत्वज्ञायको जातः, पश्चापितुः सेल्लक. राजर्षेः शरीरं शुष्कं रुधिरमांसवर्जितं दृष्ट्वा मंडुकराझा विज्ञप्तिः कृता, नो स्वामिन् नवदीयं शरीरं रोगजर्जरं दृश्यते, ततोऽत्रैव मदीययानशालायां तिष्टत? यथाहं शुद्वौषधेन प. थ्यत्नोजनेन च नवदीयं शरीरं रोगरहितं करोमि. आचार्येणापि तत्प्रतिश्रुतं, यानशालायां स्थिताः, राझापि औषधादिना चिकित्सा कारापिता, रोगा गताः, तथापि राज्ञः सरसाहारगृहणेन ते गृध्रा जाताः, कुत्रापि विहारं न कुर्वति. ___तदैकं पंथकनामानं शिष्यं तत्पार्श्वे सेवार्थ मुक्त्वाऽन्यैः सर्वैरपि शिष्यैर्विहारः कृतः, प- श्चात्सेलकाचार्या अतीवरसलंपटा जाताः, पंश्रकोऽपि तेषां सम्यक् सेवां करोति. अशुश्मप्याहारमानीय गुरवे ददाति, स्वयं च शुक्ष्माहारं गृह्णाति. एकवार कार्तिकचतुर्मासिकदिने
॥१७॥
For Private And Personal