________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेशा- कपरिव्राजकन्नक्तेन सुदर्शनश्रेष्टिना स्थापत्यापुत्राचार्यपार्श्वे मिथ्यात्वं शौचमूलं धर्म त्यक्त्वा मालाटी,
Ka श्रीजिनानां विनयमूलो धौगीकृतः, सा प्रवृत्तिः शुकपरिव्राजकेश श्रुता, सहस्रशिष्यपरिवृ. ॥१६॥ तोऽसौ तत्रागत्य सुदर्शनश्रेष्टिनं पृष्टवान्.
नो सुदर्शन ! अस्मदीयं शौचमूलं धर्म त्यक्त्वा विनयमूलोऽयं धर्मः कस्य पार्श्वे त्वया) गृहीतः? सुदर्शनेनोक्तं मया विनयमूलो धर्मः श्रीस्थापत्यापुत्राचार्याणां पार्चे गृहीतः, तेऽपि
गुरवोऽत्रैव वसंति, स्पईया सुदर्शनेन साई सोऽपि तत्रागतः, स्थापत्यापुत्रेण वादे निरुत्तरी. Ka तो विनयमूलं धर्म सत्यं ज्ञात्वा सहस्रशिष्यपरिवृतेन तेन शुकेन चारित्रं गृहीतं; क्रमेण
च हादशांगान्यधीतानि. योग्यं ज्ञात्वा तमाचार्यपदे संस्थाप्य श्रीस्थापत्यापुत्राचार्याः श्री. शत्रुजये गत्वा सहस्रसाधुनिः साईमेकमासिक्या संलेखनया केवलमवाप्य मोदं गताः, श्री. शुकाचार्याः सहस्रशिष्यैः परिवृता एकवारं श्रीसेलकपुरं गताः, तदा सेलकराजा श्रीशुका- ॥१६॥ चार्यवंदनार्थ निर्गतः, धर्म श्रुत्वा प्रतिबुझे मंडुकुमारं राज्ये संस्थाप्य पंधकप्रभृतितिः पंचशतीमितैरमात्यैः साई चारित्रं जग्राह; क्रमेण स हादशांगीधारको जातः, तमाचार्यपदे सं
For Private And Personal