SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir नपदेश- ॥१५॥ रवि । जह सेलगपंगो नायं ॥४७॥ व्याख्या-सीज इति' कदाचित्कर्मवैचिच्या- मालाटो, रुरपि सीदेन्मार्गाछिपिलो नवेत, तमपि भ्रष्टाचारमपि निजगुरुं सुशिष्या उत्तमशिष्याः सुनिपुणमधुरैरतिशयेन दक्षकोमलैर्वाक्यै रिति शेषः, मार्गे संयममार्गे पुनरपि स्थापयंति, नत्पथगामिनं सत्पथमानयंति, यति दृष्टांतेऽत्र सेलकनामाचार्यः, पंथकनामा च शिष्यस्तयो-) तिमुदाहरणं ॥ ७ ॥ अत्र कथानकं धनदनिर्मितायां श्रीहारिकायां पुरि श्रीकृष्णानिधानो वासुदेवो राज्यं करोति. तस्यामेका श्रावच्चानानी सार्थवाही परिवसति, तदंगजस्थावच्चाकुमारो छात्रिंशत्कामिनीपतिरतीवसुंदरो मंदिरे दोगुंदकवविषयसुखान्युपभुक्ते. तदवसरे श्रीनेमिजिनस्तत्रागात्, पुरुषसहस्रेण साई स्थापत्यापुत्रेण चारित्रं गृहीतं, क्रमेण स चतुर्दश पूर्वाण्यधीतवान. एकवारं श्रीनेमिजिनाझा गृहीत्वा सहस्रशिष्यपरिवृतोऽसौ नूमौ विहरनेकदा सेल्लकपुरमागतः स्थापत्यापु- ॥१५॥ त्रानगारः, तन्नगरपतिः सेल्लको नाम राजा वंदनार्थमागतः, स्थापत्यापुत्राचार्यपाधै छादशवतधारी श्रावकश्च जातः, पश्चात्ते विहरंतःसौगंधिकायां पुर्यां नीलाशोकवने समवसृताः, तत्र शु. For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy