________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी,
नपदेश- गहिन जिणदेसिन धम्मो ॥ ४५ ॥ व्याख्या-मुक्का इति' पुनः सुश्रावकैर्जन-
- मैत्री खलसंगतिर्मुक्ता, यैर्गुरुवचनस्य तीर्थकरादिवचनस्य साध्वी शोजना प्रतिपत्तिः प्रतिज्ञा ॥१५॥ गृहीतांगीकृता. पुनयः परपरिवादः परापवादनाषणं मुक्तं, पुनजिनदर्शितो जिननाषितो
धर्मो गृहीतः ॥ ५ ॥
॥ मूलम् ॥-तवनियमसीलकलिया । सुसावगा जे हवंति इह सुगुणा ॥ तेसिं न . लहाई । निवाणविमाणसुरकाई ॥ ४६ ॥ व्याख्या- तव इति' तपो हादशन्नेदं, नियमो. ऽनंतकायादिप्रत्याख्यानं, शीलं सदाचारस्तैः सहितास्तपोनियमतत्परा इत्यर्थः, एतादृशा ये इह लोके सुश्रावका नवंति, कीदृशाः? सुगुणाः शोन्नना गुणा येषु ते सुगुणाः, एतादृशानां श्राक्षानां किं फलं नवतीत्याह-तेषां श्रादानां न कुर्लन्नानि न पापानि, कानि ? नि
र्याणं मुक्तिः, विमानं देवमंदिरं, तयोः सौख्यानि, स्वर्गसौख्यानि भुक्त्वा परंपरया मुक्तिम- * प्यवाप्नुवंतीत्यर्थः ।। ४६ ॥
मूलम् ।।—सीज कयावि गुरु । तपि सुसीसा सुनिकणमहुरेहिं ॥ मग्गे ग्वंति पु.
॥१४॥
For Private And Personal