________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश
मालाटा.
॥१३॥
॥ मूलम् ॥-विरया पाणवहान । विरया निचं च अलियवयणा ॥ विरया चोरिका- न। विरया परदारगमणा ॥ ३ ॥ व्याख्या-विरया इति ' विरता निवृत्ताः, कस्मात् ? प्राणवधाजीवमारणात्, च पुनर्विरता निवृत्ताः 'निचं इति' नित्यं सदैवालीकवचनान्मि. थ्यानाषणात्, पुनः कीदृशाः श्राक्षाः ? विरताः 'चोरिकान इति ' चौर्यात्, पुनर्विरताः कस्मात् ? परदारगमनात् परस्त्रीसेवनात् ॥ ३ ॥
॥ मूलम् ॥-विरया परिग्गहान । अपरिमियान अणंततान ॥ बहुदोससंकुलान। नरयगगमणपंथान ॥ ४ ॥ व्याख्या-विरया इति' पुनः कीदृशाः? विरताः परिग्रहा. तू धनधान्यादिनवविधपरिग्रहात्, कीदृशात्परिग्रहात ? अपरिमितादकृतपरिमाणात्. पुनः की. दृशात् ? अनंततृष्णातु, अनंता तृष्णा लोनो यस्मात्स एतादृशातू, पुनः कीदृशात्परिग्रहात् बहवो दोषा वधबंधादयस्तैः संकुलानृतात्. पुनः कथंनूतात्परिग्रहात ? नरकगत्यां यजमनं तस्य पंथा मार्गस्तस्मात् ॥ ४ ॥
॥ मूलम् ॥-मुक्का उजणमित्ती । गहिया गुरुवयणसाहुपडिवत्ती ॥ मुक्को परपरिवा
॥१३॥
For Private And Personal