________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपटेगा
मालाटो,
॥ए
॥ मूलम् ॥-तह पुत्विं किं न कयं । न बाहए जेण मे समझोवि ॥ इएिहं किं क- स्त व कुप्पि-मुत्ति धीरा अणुपिचा ॥ ४० ॥ व्याख्या-' तह इति' हे जीव त्वया पूर्व स्मिन् नवे तथा किं न कृतं ? कथं न शुन्नमाचरितं ? न'बाधते न पीमयति 'जेरा इति' येन शुनाचरणेन मे मम समर्थोऽपि बलवानपि. यदि शतं कृतमन्नविष्यत्तदा कस्त्वां बाधेत? 'इहिं 'इदानी किर्मिति केपे 'कस्तवत्ति' कस्याप्युपरि इदानीं 'किं कुप्यामि ? किं कोपं करोमि ? पूर्वकर्मोदये परोपरि क्रोधकरणं व्यर्थमेव. धीरा धीरपुरुषा एवमनुप्रेक्ते विचार रयंति, विमृश्य क्रोधं न कुर्वतीत्यर्थः ॥ ४ ॥
॥ मूलम् ।।-अणुराएण जस्सवि । सियायपत्तं पिया धरावे ॥ तहवि य खंदकुमारो । न बंधुपासेहिं पबिशे ॥ १ ॥ व्याख्या-'अणुराएग इति ' अनुरागेण स्नेहे. नयतेरपि 'गृहीतसाधुवेषस्यापि पुत्रस्य मस्तकोपरि श्वेतातपत्रं श्वेतचत्रं पिता धारयति, से- वकैरिति शेषः, स्नेहबुद्ध्या पिता चारित्रगृहणानंतरमपि उत्रं धारयति, तथापि एतादृशे जनकस्नेहेऽपि स्कंदकुमारनामा मुनिः, बंधवः संबंधिनः पाशा श्वेत्युपमितिसमासः, तैर्न प्र
॥२एण॥
For Private And Personal